Declension table of varṣābhvī

Deva

FeminineSingularDualPlural
Nominativevarṣābhvī varṣābhvyau varṣābhvyaḥ
Vocativevarṣābhvi varṣābhvyau varṣābhvyaḥ
Accusativevarṣābhvīm varṣābhvyau varṣābhvīḥ
Instrumentalvarṣābhvyā varṣābhvībhyām varṣābhvībhiḥ
Dativevarṣābhvyai varṣābhvībhyām varṣābhvībhyaḥ
Ablativevarṣābhvyāḥ varṣābhvībhyām varṣābhvībhyaḥ
Genitivevarṣābhvyāḥ varṣābhvyoḥ varṣābhvīṇām
Locativevarṣābhvyām varṣābhvyoḥ varṣābhvīṣu

Compound varṣābhvi - varṣābhvī -

Adverb -varṣābhvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria