Declension table of varṇavyavasthā

Deva

FeminineSingularDualPlural
Nominativevarṇavyavasthā varṇavyavasthe varṇavyavasthāḥ
Vocativevarṇavyavasthe varṇavyavasthe varṇavyavasthāḥ
Accusativevarṇavyavasthām varṇavyavasthe varṇavyavasthāḥ
Instrumentalvarṇavyavasthayā varṇavyavasthābhyām varṇavyavasthābhiḥ
Dativevarṇavyavasthāyai varṇavyavasthābhyām varṇavyavasthābhyaḥ
Ablativevarṇavyavasthāyāḥ varṇavyavasthābhyām varṇavyavasthābhyaḥ
Genitivevarṇavyavasthāyāḥ varṇavyavasthayoḥ varṇavyavasthānām
Locativevarṇavyavasthāyām varṇavyavasthayoḥ varṇavyavasthāsu

Adverb -varṇavyavastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria