Declension table of varṇasphoṭa

Deva

MasculineSingularDualPlural
Nominativevarṇasphoṭaḥ varṇasphoṭau varṇasphoṭāḥ
Vocativevarṇasphoṭa varṇasphoṭau varṇasphoṭāḥ
Accusativevarṇasphoṭam varṇasphoṭau varṇasphoṭān
Instrumentalvarṇasphoṭena varṇasphoṭābhyām varṇasphoṭaiḥ varṇasphoṭebhiḥ
Dativevarṇasphoṭāya varṇasphoṭābhyām varṇasphoṭebhyaḥ
Ablativevarṇasphoṭāt varṇasphoṭābhyām varṇasphoṭebhyaḥ
Genitivevarṇasphoṭasya varṇasphoṭayoḥ varṇasphoṭānām
Locativevarṇasphoṭe varṇasphoṭayoḥ varṇasphoṭeṣu

Compound varṇasphoṭa -

Adverb -varṇasphoṭam -varṇasphoṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria