Declension table of varṇadeśanā

Deva

FeminineSingularDualPlural
Nominativevarṇadeśanā varṇadeśane varṇadeśanāḥ
Vocativevarṇadeśane varṇadeśane varṇadeśanāḥ
Accusativevarṇadeśanām varṇadeśane varṇadeśanāḥ
Instrumentalvarṇadeśanayā varṇadeśanābhyām varṇadeśanābhiḥ
Dativevarṇadeśanāyai varṇadeśanābhyām varṇadeśanābhyaḥ
Ablativevarṇadeśanāyāḥ varṇadeśanābhyām varṇadeśanābhyaḥ
Genitivevarṇadeśanāyāḥ varṇadeśanayoḥ varṇadeśanānām
Locativevarṇadeśanāyām varṇadeśanayoḥ varṇadeśanāsu

Adverb -varṇadeśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria