Declension table of varṇāśramaguru

Deva

MasculineSingularDualPlural
Nominativevarṇāśramaguruḥ varṇāśramagurū varṇāśramaguravaḥ
Vocativevarṇāśramaguro varṇāśramagurū varṇāśramaguravaḥ
Accusativevarṇāśramagurum varṇāśramagurū varṇāśramagurūn
Instrumentalvarṇāśramaguruṇā varṇāśramagurubhyām varṇāśramagurubhiḥ
Dativevarṇāśramagurave varṇāśramagurubhyām varṇāśramagurubhyaḥ
Ablativevarṇāśramaguroḥ varṇāśramagurubhyām varṇāśramagurubhyaḥ
Genitivevarṇāśramaguroḥ varṇāśramagurvoḥ varṇāśramagurūṇām
Locativevarṇāśramagurau varṇāśramagurvoḥ varṇāśramaguruṣu

Compound varṇāśramaguru -

Adverb -varṇāśramaguru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria