Declension table of vapuṣmat

Deva

NeuterSingularDualPlural
Nominativevapuṣmat vapuṣmantī vapuṣmatī vapuṣmanti
Vocativevapuṣmat vapuṣmantī vapuṣmatī vapuṣmanti
Accusativevapuṣmat vapuṣmantī vapuṣmatī vapuṣmanti
Instrumentalvapuṣmatā vapuṣmadbhyām vapuṣmadbhiḥ
Dativevapuṣmate vapuṣmadbhyām vapuṣmadbhyaḥ
Ablativevapuṣmataḥ vapuṣmadbhyām vapuṣmadbhyaḥ
Genitivevapuṣmataḥ vapuṣmatoḥ vapuṣmatām
Locativevapuṣmati vapuṣmatoḥ vapuṣmatsu

Adverb -vapuṣmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria