Declension table of vanavāsi

Deva

FeminineSingularDualPlural
Nominativevanavāsiḥ vanavāsī vanavāsayaḥ
Vocativevanavāse vanavāsī vanavāsayaḥ
Accusativevanavāsim vanavāsī vanavāsīḥ
Instrumentalvanavāsyā vanavāsibhyām vanavāsibhiḥ
Dativevanavāsyai vanavāsaye vanavāsibhyām vanavāsibhyaḥ
Ablativevanavāsyāḥ vanavāseḥ vanavāsibhyām vanavāsibhyaḥ
Genitivevanavāsyāḥ vanavāseḥ vanavāsyoḥ vanavāsīnām
Locativevanavāsyām vanavāsau vanavāsyoḥ vanavāsiṣu

Compound vanavāsi -

Adverb -vanavāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria