Declension table of vanauṣadhivarga

Deva

MasculineSingularDualPlural
Nominativevanauṣadhivargaḥ vanauṣadhivargau vanauṣadhivargāḥ
Vocativevanauṣadhivarga vanauṣadhivargau vanauṣadhivargāḥ
Accusativevanauṣadhivargam vanauṣadhivargau vanauṣadhivargān
Instrumentalvanauṣadhivargeṇa vanauṣadhivargābhyām vanauṣadhivargaiḥ vanauṣadhivargebhiḥ
Dativevanauṣadhivargāya vanauṣadhivargābhyām vanauṣadhivargebhyaḥ
Ablativevanauṣadhivargāt vanauṣadhivargābhyām vanauṣadhivargebhyaḥ
Genitivevanauṣadhivargasya vanauṣadhivargayoḥ vanauṣadhivargāṇām
Locativevanauṣadhivarge vanauṣadhivargayoḥ vanauṣadhivargeṣu

Compound vanauṣadhivarga -

Adverb -vanauṣadhivargam -vanauṣadhivargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria