Declension table of vanauṣadhi

Deva

MasculineSingularDualPlural
Nominativevanauṣadhiḥ vanauṣadhī vanauṣadhayaḥ
Vocativevanauṣadhe vanauṣadhī vanauṣadhayaḥ
Accusativevanauṣadhim vanauṣadhī vanauṣadhīn
Instrumentalvanauṣadhinā vanauṣadhibhyām vanauṣadhibhiḥ
Dativevanauṣadhaye vanauṣadhibhyām vanauṣadhibhyaḥ
Ablativevanauṣadheḥ vanauṣadhibhyām vanauṣadhibhyaḥ
Genitivevanauṣadheḥ vanauṣadhyoḥ vanauṣadhīnām
Locativevanauṣadhau vanauṣadhyoḥ vanauṣadhiṣu

Compound vanauṣadhi -

Adverb -vanauṣadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria