Declension table of vanaspativana

Deva

NeuterSingularDualPlural
Nominativevanaspativanam vanaspativane vanaspativanāni
Vocativevanaspativana vanaspativane vanaspativanāni
Accusativevanaspativanam vanaspativane vanaspativanāni
Instrumentalvanaspativanena vanaspativanābhyām vanaspativanaiḥ
Dativevanaspativanāya vanaspativanābhyām vanaspativanebhyaḥ
Ablativevanaspativanāt vanaspativanābhyām vanaspativanebhyaḥ
Genitivevanaspativanasya vanaspativanayoḥ vanaspativanānām
Locativevanaspativane vanaspativanayoḥ vanaspativaneṣu

Compound vanaspativana -

Adverb -vanaspativanam -vanaspativanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria