Declension table of vamitavya

Deva

NeuterSingularDualPlural
Nominativevamitavyam vamitavye vamitavyāni
Vocativevamitavya vamitavye vamitavyāni
Accusativevamitavyam vamitavye vamitavyāni
Instrumentalvamitavyena vamitavyābhyām vamitavyaiḥ
Dativevamitavyāya vamitavyābhyām vamitavyebhyaḥ
Ablativevamitavyāt vamitavyābhyām vamitavyebhyaḥ
Genitivevamitavyasya vamitavyayoḥ vamitavyānām
Locativevamitavye vamitavyayoḥ vamitavyeṣu

Compound vamitavya -

Adverb -vamitavyam -vamitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria