Declension table of valimat

Deva

MasculineSingularDualPlural
Nominativevalimān valimantau valimantaḥ
Vocativevaliman valimantau valimantaḥ
Accusativevalimantam valimantau valimataḥ
Instrumentalvalimatā valimadbhyām valimadbhiḥ
Dativevalimate valimadbhyām valimadbhyaḥ
Ablativevalimataḥ valimadbhyām valimadbhyaḥ
Genitivevalimataḥ valimatoḥ valimatām
Locativevalimati valimatoḥ valimatsu

Compound valimat -

Adverb -valimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria