Declension table of valgāṅka

Deva

MasculineSingularDualPlural
Nominativevalgāṅkaḥ valgāṅkau valgāṅkāḥ
Vocativevalgāṅka valgāṅkau valgāṅkāḥ
Accusativevalgāṅkam valgāṅkau valgāṅkān
Instrumentalvalgāṅkena valgāṅkābhyām valgāṅkaiḥ valgāṅkebhiḥ
Dativevalgāṅkāya valgāṅkābhyām valgāṅkebhyaḥ
Ablativevalgāṅkāt valgāṅkābhyām valgāṅkebhyaḥ
Genitivevalgāṅkasya valgāṅkayoḥ valgāṅkānām
Locativevalgāṅke valgāṅkayoḥ valgāṅkeṣu

Compound valgāṅka -

Adverb -valgāṅkam -valgāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria