Declension table of vaktrāgama

Deva

NeuterSingularDualPlural
Nominativevaktrāgamam vaktrāgame vaktrāgamāṇi
Vocativevaktrāgama vaktrāgame vaktrāgamāṇi
Accusativevaktrāgamam vaktrāgame vaktrāgamāṇi
Instrumentalvaktrāgameṇa vaktrāgamābhyām vaktrāgamaiḥ
Dativevaktrāgamāya vaktrāgamābhyām vaktrāgamebhyaḥ
Ablativevaktrāgamāt vaktrāgamābhyām vaktrāgamebhyaḥ
Genitivevaktrāgamasya vaktrāgamayoḥ vaktrāgamāṇām
Locativevaktrāgame vaktrāgamayoḥ vaktrāgameṣu

Compound vaktrāgama -

Adverb -vaktrāgamam -vaktrāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria