Declension table of vaktrāgama

Deva

MasculineSingularDualPlural
Nominativevaktrāgamaḥ vaktrāgamau vaktrāgamāḥ
Vocativevaktrāgama vaktrāgamau vaktrāgamāḥ
Accusativevaktrāgamam vaktrāgamau vaktrāgamān
Instrumentalvaktrāgameṇa vaktrāgamābhyām vaktrāgamaiḥ vaktrāgamebhiḥ
Dativevaktrāgamāya vaktrāgamābhyām vaktrāgamebhyaḥ
Ablativevaktrāgamāt vaktrāgamābhyām vaktrāgamebhyaḥ
Genitivevaktrāgamasya vaktrāgamayoḥ vaktrāgamāṇām
Locativevaktrāgame vaktrāgamayoḥ vaktrāgameṣu

Compound vaktrāgama -

Adverb -vaktrāgamam -vaktrāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria