Declension table of vaktṛtā

Deva

FeminineSingularDualPlural
Nominativevaktṛtā vaktṛte vaktṛtāḥ
Vocativevaktṛte vaktṛte vaktṛtāḥ
Accusativevaktṛtām vaktṛte vaktṛtāḥ
Instrumentalvaktṛtayā vaktṛtābhyām vaktṛtābhiḥ
Dativevaktṛtāyai vaktṛtābhyām vaktṛtābhyaḥ
Ablativevaktṛtāyāḥ vaktṛtābhyām vaktṛtābhyaḥ
Genitivevaktṛtāyāḥ vaktṛtayoḥ vaktṛtānām
Locativevaktṛtāyām vaktṛtayoḥ vaktṛtāsu

Adverb -vaktṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria