Declension table of vakrabhaṇita

Deva

NeuterSingularDualPlural
Nominativevakrabhaṇitam vakrabhaṇite vakrabhaṇitāni
Vocativevakrabhaṇita vakrabhaṇite vakrabhaṇitāni
Accusativevakrabhaṇitam vakrabhaṇite vakrabhaṇitāni
Instrumentalvakrabhaṇitena vakrabhaṇitābhyām vakrabhaṇitaiḥ
Dativevakrabhaṇitāya vakrabhaṇitābhyām vakrabhaṇitebhyaḥ
Ablativevakrabhaṇitāt vakrabhaṇitābhyām vakrabhaṇitebhyaḥ
Genitivevakrabhaṇitasya vakrabhaṇitayoḥ vakrabhaṇitānām
Locativevakrabhaṇite vakrabhaṇitayoḥ vakrabhaṇiteṣu

Compound vakrabhaṇita -

Adverb -vakrabhaṇitam -vakrabhaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria