Declension table of vajreśvarī

Deva

FeminineSingularDualPlural
Nominativevajreśvarī vajreśvaryau vajreśvaryaḥ
Vocativevajreśvari vajreśvaryau vajreśvaryaḥ
Accusativevajreśvarīm vajreśvaryau vajreśvarīḥ
Instrumentalvajreśvaryā vajreśvarībhyām vajreśvarībhiḥ
Dativevajreśvaryai vajreśvarībhyām vajreśvarībhyaḥ
Ablativevajreśvaryāḥ vajreśvarībhyām vajreśvarībhyaḥ
Genitivevajreśvaryāḥ vajreśvaryoḥ vajreśvarīṇām
Locativevajreśvaryām vajreśvaryoḥ vajreśvarīṣu

Compound vajreśvari - vajreśvarī -

Adverb -vajreśvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria