Declension table of vajratīkṣṇa

Deva

MasculineSingularDualPlural
Nominativevajratīkṣṇaḥ vajratīkṣṇau vajratīkṣṇāḥ
Vocativevajratīkṣṇa vajratīkṣṇau vajratīkṣṇāḥ
Accusativevajratīkṣṇam vajratīkṣṇau vajratīkṣṇān
Instrumentalvajratīkṣṇena vajratīkṣṇābhyām vajratīkṣṇaiḥ vajratīkṣṇebhiḥ
Dativevajratīkṣṇāya vajratīkṣṇābhyām vajratīkṣṇebhyaḥ
Ablativevajratīkṣṇāt vajratīkṣṇābhyām vajratīkṣṇebhyaḥ
Genitivevajratīkṣṇasya vajratīkṣṇayoḥ vajratīkṣṇānām
Locativevajratīkṣṇe vajratīkṣṇayoḥ vajratīkṣṇeṣu

Compound vajratīkṣṇa -

Adverb -vajratīkṣṇam -vajratīkṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria