Declension table of vajrasandhi

Deva

MasculineSingularDualPlural
Nominativevajrasandhiḥ vajrasandhī vajrasandhayaḥ
Vocativevajrasandhe vajrasandhī vajrasandhayaḥ
Accusativevajrasandhim vajrasandhī vajrasandhīn
Instrumentalvajrasandhinā vajrasandhibhyām vajrasandhibhiḥ
Dativevajrasandhaye vajrasandhibhyām vajrasandhibhyaḥ
Ablativevajrasandheḥ vajrasandhibhyām vajrasandhibhyaḥ
Genitivevajrasandheḥ vajrasandhyoḥ vajrasandhīnām
Locativevajrasandhau vajrasandhyoḥ vajrasandhiṣu

Compound vajrasandhi -

Adverb -vajrasandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria