Declension table of vajrasādhu

Deva

MasculineSingularDualPlural
Nominativevajrasādhuḥ vajrasādhū vajrasādhavaḥ
Vocativevajrasādho vajrasādhū vajrasādhavaḥ
Accusativevajrasādhum vajrasādhū vajrasādhūn
Instrumentalvajrasādhunā vajrasādhubhyām vajrasādhubhiḥ
Dativevajrasādhave vajrasādhubhyām vajrasādhubhyaḥ
Ablativevajrasādhoḥ vajrasādhubhyām vajrasādhubhyaḥ
Genitivevajrasādhoḥ vajrasādhvoḥ vajrasādhūnām
Locativevajrasādhau vajrasādhvoḥ vajrasādhuṣu

Compound vajrasādhu -

Adverb -vajrasādhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria