Declension table of vajraratna

Deva

MasculineSingularDualPlural
Nominativevajraratnaḥ vajraratnau vajraratnāḥ
Vocativevajraratna vajraratnau vajraratnāḥ
Accusativevajraratnam vajraratnau vajraratnān
Instrumentalvajraratnena vajraratnābhyām vajraratnaiḥ vajraratnebhiḥ
Dativevajraratnāya vajraratnābhyām vajraratnebhyaḥ
Ablativevajraratnāt vajraratnābhyām vajraratnebhyaḥ
Genitivevajraratnasya vajraratnayoḥ vajraratnānām
Locativevajraratne vajraratnayoḥ vajraratneṣu

Compound vajraratna -

Adverb -vajraratnam -vajraratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria