Declension table of vajrarakṣa

Deva

MasculineSingularDualPlural
Nominativevajrarakṣaḥ vajrarakṣau vajrarakṣāḥ
Vocativevajrarakṣa vajrarakṣau vajrarakṣāḥ
Accusativevajrarakṣam vajrarakṣau vajrarakṣān
Instrumentalvajrarakṣeṇa vajrarakṣābhyām vajrarakṣaiḥ vajrarakṣebhiḥ
Dativevajrarakṣāya vajrarakṣābhyām vajrarakṣebhyaḥ
Ablativevajrarakṣāt vajrarakṣābhyām vajrarakṣebhyaḥ
Genitivevajrarakṣasya vajrarakṣayoḥ vajrarakṣāṇām
Locativevajrarakṣe vajrarakṣayoḥ vajrarakṣeṣu

Compound vajrarakṣa -

Adverb -vajrarakṣam -vajrarakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria