Declension table of vajrakarma

Deva

MasculineSingularDualPlural
Nominativevajrakarmaḥ vajrakarmau vajrakarmāḥ
Vocativevajrakarma vajrakarmau vajrakarmāḥ
Accusativevajrakarmam vajrakarmau vajrakarmān
Instrumentalvajrakarmeṇa vajrakarmābhyām vajrakarmaiḥ vajrakarmebhiḥ
Dativevajrakarmāya vajrakarmābhyām vajrakarmebhyaḥ
Ablativevajrakarmāt vajrakarmābhyām vajrakarmebhyaḥ
Genitivevajrakarmasya vajrakarmayoḥ vajrakarmāṇām
Locativevajrakarme vajrakarmayoḥ vajrakarmeṣu

Compound vajrakarma -

Adverb -vajrakarmam -vajrakarmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria