Declension table of vajrakāya

Deva

MasculineSingularDualPlural
Nominativevajrakāyaḥ vajrakāyau vajrakāyāḥ
Vocativevajrakāya vajrakāyau vajrakāyāḥ
Accusativevajrakāyam vajrakāyau vajrakāyān
Instrumentalvajrakāyeṇa vajrakāyābhyām vajrakāyaiḥ vajrakāyebhiḥ
Dativevajrakāyāya vajrakāyābhyām vajrakāyebhyaḥ
Ablativevajrakāyāt vajrakāyābhyām vajrakāyebhyaḥ
Genitivevajrakāyasya vajrakāyayoḥ vajrakāyāṇām
Locativevajrakāye vajrakāyayoḥ vajrakāyeṣu

Compound vajrakāya -

Adverb -vajrakāyam -vajrakāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria