Declension table of vajrakaṭhina

Deva

NeuterSingularDualPlural
Nominativevajrakaṭhinam vajrakaṭhine vajrakaṭhināni
Vocativevajrakaṭhina vajrakaṭhine vajrakaṭhināni
Accusativevajrakaṭhinam vajrakaṭhine vajrakaṭhināni
Instrumentalvajrakaṭhinena vajrakaṭhinābhyām vajrakaṭhinaiḥ
Dativevajrakaṭhināya vajrakaṭhinābhyām vajrakaṭhinebhyaḥ
Ablativevajrakaṭhināt vajrakaṭhinābhyām vajrakaṭhinebhyaḥ
Genitivevajrakaṭhinasya vajrakaṭhinayoḥ vajrakaṭhinānām
Locativevajrakaṭhine vajrakaṭhinayoḥ vajrakaṭhineṣu

Compound vajrakaṭhina -

Adverb -vajrakaṭhinam -vajrakaṭhināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria