Declension table of vajrakaṭhina

Deva

MasculineSingularDualPlural
Nominativevajrakaṭhinaḥ vajrakaṭhinau vajrakaṭhināḥ
Vocativevajrakaṭhina vajrakaṭhinau vajrakaṭhināḥ
Accusativevajrakaṭhinam vajrakaṭhinau vajrakaṭhinān
Instrumentalvajrakaṭhinena vajrakaṭhinābhyām vajrakaṭhinaiḥ vajrakaṭhinebhiḥ
Dativevajrakaṭhināya vajrakaṭhinābhyām vajrakaṭhinebhyaḥ
Ablativevajrakaṭhināt vajrakaṭhinābhyām vajrakaṭhinebhyaḥ
Genitivevajrakaṭhinasya vajrakaṭhinayoḥ vajrakaṭhinānām
Locativevajrakaṭhine vajrakaṭhinayoḥ vajrakaṭhineṣu

Compound vajrakaṭhina -

Adverb -vajrakaṭhinam -vajrakaṭhināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria