Declension table of vajrahetu

Deva

MasculineSingularDualPlural
Nominativevajrahetuḥ vajrahetū vajrahetavaḥ
Vocativevajraheto vajrahetū vajrahetavaḥ
Accusativevajrahetum vajrahetū vajrahetūn
Instrumentalvajrahetunā vajrahetubhyām vajrahetubhiḥ
Dativevajrahetave vajrahetubhyām vajrahetubhyaḥ
Ablativevajrahetoḥ vajrahetubhyām vajrahetubhyaḥ
Genitivevajrahetoḥ vajrahetvoḥ vajrahetūnām
Locativevajrahetau vajrahetvoḥ vajrahetuṣu

Compound vajrahetu -

Adverb -vajrahetu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria