Declension table of vajrahāsa

Deva

MasculineSingularDualPlural
Nominativevajrahāsaḥ vajrahāsau vajrahāsāḥ
Vocativevajrahāsa vajrahāsau vajrahāsāḥ
Accusativevajrahāsam vajrahāsau vajrahāsān
Instrumentalvajrahāsena vajrahāsābhyām vajrahāsaiḥ vajrahāsebhiḥ
Dativevajrahāsāya vajrahāsābhyām vajrahāsebhyaḥ
Ablativevajrahāsāt vajrahāsābhyām vajrahāsebhyaḥ
Genitivevajrahāsasya vajrahāsayoḥ vajrahāsānām
Locativevajrahāse vajrahāsayoḥ vajrahāseṣu

Compound vajrahāsa -

Adverb -vajrahāsam -vajrahāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria