Declension table of vajracūrṇa

Deva

NeuterSingularDualPlural
Nominativevajracūrṇam vajracūrṇe vajracūrṇāni
Vocativevajracūrṇa vajracūrṇe vajracūrṇāni
Accusativevajracūrṇam vajracūrṇe vajracūrṇāni
Instrumentalvajracūrṇena vajracūrṇābhyām vajracūrṇaiḥ
Dativevajracūrṇāya vajracūrṇābhyām vajracūrṇebhyaḥ
Ablativevajracūrṇāt vajracūrṇābhyām vajracūrṇebhyaḥ
Genitivevajracūrṇasya vajracūrṇayoḥ vajracūrṇānām
Locativevajracūrṇe vajracūrṇayoḥ vajracūrṇeṣu

Compound vajracūrṇa -

Adverb -vajracūrṇam -vajracūrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria