Declension table of vajrabodhisattva

Deva

MasculineSingularDualPlural
Nominativevajrabodhisattvaḥ vajrabodhisattvau vajrabodhisattvāḥ
Vocativevajrabodhisattva vajrabodhisattvau vajrabodhisattvāḥ
Accusativevajrabodhisattvam vajrabodhisattvau vajrabodhisattvān
Instrumentalvajrabodhisattvena vajrabodhisattvābhyām vajrabodhisattvaiḥ vajrabodhisattvebhiḥ
Dativevajrabodhisattvāya vajrabodhisattvābhyām vajrabodhisattvebhyaḥ
Ablativevajrabodhisattvāt vajrabodhisattvābhyām vajrabodhisattvebhyaḥ
Genitivevajrabodhisattvasya vajrabodhisattvayoḥ vajrabodhisattvānām
Locativevajrabodhisattve vajrabodhisattvayoḥ vajrabodhisattveṣu

Compound vajrabodhisattva -

Adverb -vajrabodhisattvam -vajrabodhisattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria