Declension table of vajrabhāṣā

Deva

FeminineSingularDualPlural
Nominativevajrabhāṣā vajrabhāṣe vajrabhāṣāḥ
Vocativevajrabhāṣe vajrabhāṣe vajrabhāṣāḥ
Accusativevajrabhāṣām vajrabhāṣe vajrabhāṣāḥ
Instrumentalvajrabhāṣayā vajrabhāṣābhyām vajrabhāṣābhiḥ
Dativevajrabhāṣāyai vajrabhāṣābhyām vajrabhāṣābhyaḥ
Ablativevajrabhāṣāyāḥ vajrabhāṣābhyām vajrabhāṣābhyaḥ
Genitivevajrabhāṣāyāḥ vajrabhāṣayoḥ vajrabhāṣāṇām
Locativevajrabhāṣāyām vajrabhāṣayoḥ vajrabhāṣāsu

Adverb -vajrabhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria