Declension table of vajrabhāṣa

Deva

MasculineSingularDualPlural
Nominativevajrabhāṣaḥ vajrabhāṣau vajrabhāṣāḥ
Vocativevajrabhāṣa vajrabhāṣau vajrabhāṣāḥ
Accusativevajrabhāṣam vajrabhāṣau vajrabhāṣān
Instrumentalvajrabhāṣeṇa vajrabhāṣābhyām vajrabhāṣaiḥ vajrabhāṣebhiḥ
Dativevajrabhāṣāya vajrabhāṣābhyām vajrabhāṣebhyaḥ
Ablativevajrabhāṣāt vajrabhāṣābhyām vajrabhāṣebhyaḥ
Genitivevajrabhāṣasya vajrabhāṣayoḥ vajrabhāṣāṇām
Locativevajrabhāṣe vajrabhāṣayoḥ vajrabhāṣeṣu

Compound vajrabhāṣa -

Adverb -vajrabhāṣam -vajrabhāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria