Declension table of vajrāvalī

Deva

FeminineSingularDualPlural
Nominativevajrāvalī vajrāvalyau vajrāvalyaḥ
Vocativevajrāvali vajrāvalyau vajrāvalyaḥ
Accusativevajrāvalīm vajrāvalyau vajrāvalīḥ
Instrumentalvajrāvalyā vajrāvalībhyām vajrāvalībhiḥ
Dativevajrāvalyai vajrāvalībhyām vajrāvalībhyaḥ
Ablativevajrāvalyāḥ vajrāvalībhyām vajrāvalībhyaḥ
Genitivevajrāvalyāḥ vajrāvalyoḥ vajrāvalīnām
Locativevajrāvalyām vajrāvalyoḥ vajrāvalīṣu

Compound vajrāvali - vajrāvalī -

Adverb -vajrāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria