Declension table of vahat

Deva

NeuterSingularDualPlural
Nominativevahat vahantī vahatī vahanti
Vocativevahat vahantī vahatī vahanti
Accusativevahat vahantī vahatī vahanti
Instrumentalvahatā vahadbhyām vahadbhiḥ
Dativevahate vahadbhyām vahadbhyaḥ
Ablativevahataḥ vahadbhyām vahadbhyaḥ
Genitivevahataḥ vahatoḥ vahatām
Locativevahati vahatoḥ vahatsu

Adverb -vahatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria