Declension table of vaṅgasenā

Deva

FeminineSingularDualPlural
Nominativevaṅgasenā vaṅgasene vaṅgasenāḥ
Vocativevaṅgasene vaṅgasene vaṅgasenāḥ
Accusativevaṅgasenām vaṅgasene vaṅgasenāḥ
Instrumentalvaṅgasenayā vaṅgasenābhyām vaṅgasenābhiḥ
Dativevaṅgasenāyai vaṅgasenābhyām vaṅgasenābhyaḥ
Ablativevaṅgasenāyāḥ vaṅgasenābhyām vaṅgasenābhyaḥ
Genitivevaṅgasenāyāḥ vaṅgasenayoḥ vaṅgasenānām
Locativevaṅgasenāyām vaṅgasenayoḥ vaṅgasenāsu

Adverb -vaṅgasenam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria