Declension table of vadhin

Deva

NeuterSingularDualPlural
Nominativevadhi vadhinī vadhīni
Vocativevadhin vadhi vadhinī vadhīni
Accusativevadhi vadhinī vadhīni
Instrumentalvadhinā vadhibhyām vadhibhiḥ
Dativevadhine vadhibhyām vadhibhyaḥ
Ablativevadhinaḥ vadhibhyām vadhibhyaḥ
Genitivevadhinaḥ vadhinoḥ vadhinām
Locativevadhini vadhinoḥ vadhiṣu

Compound vadhi -

Adverb -vadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria