Declension table of vadhasna

Deva

NeuterSingularDualPlural
Nominativevadhasnam vadhasne vadhasnāni
Vocativevadhasna vadhasne vadhasnāni
Accusativevadhasnam vadhasne vadhasnāni
Instrumentalvadhasnena vadhasnābhyām vadhasnaiḥ
Dativevadhasnāya vadhasnābhyām vadhasnebhyaḥ
Ablativevadhasnāt vadhasnābhyām vadhasnebhyaḥ
Genitivevadhasnasya vadhasnayoḥ vadhasnānām
Locativevadhasne vadhasnayoḥ vadhasneṣu

Compound vadhasna -

Adverb -vadhasnam -vadhasnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria