Declension table of vadha

Deva

NeuterSingularDualPlural
Nominativevadham vadhe vadhāni
Vocativevadha vadhe vadhāni
Accusativevadham vadhe vadhāni
Instrumentalvadhena vadhābhyām vadhaiḥ
Dativevadhāya vadhābhyām vadhebhyaḥ
Ablativevadhāt vadhābhyām vadhebhyaḥ
Genitivevadhasya vadhayoḥ vadhānām
Locativevadhe vadhayoḥ vadheṣu

Compound vadha -

Adverb -vadham -vadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria