Declension table of vacanajyeṣṭha

Deva

MasculineSingularDualPlural
Nominativevacanajyeṣṭhaḥ vacanajyeṣṭhau vacanajyeṣṭhāḥ
Vocativevacanajyeṣṭha vacanajyeṣṭhau vacanajyeṣṭhāḥ
Accusativevacanajyeṣṭham vacanajyeṣṭhau vacanajyeṣṭhān
Instrumentalvacanajyeṣṭhena vacanajyeṣṭhābhyām vacanajyeṣṭhaiḥ vacanajyeṣṭhebhiḥ
Dativevacanajyeṣṭhāya vacanajyeṣṭhābhyām vacanajyeṣṭhebhyaḥ
Ablativevacanajyeṣṭhāt vacanajyeṣṭhābhyām vacanajyeṣṭhebhyaḥ
Genitivevacanajyeṣṭhasya vacanajyeṣṭhayoḥ vacanajyeṣṭhānām
Locativevacanajyeṣṭhe vacanajyeṣṭhayoḥ vacanajyeṣṭheṣu

Compound vacanajyeṣṭha -

Adverb -vacanajyeṣṭham -vacanajyeṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria