Declension table of vacanāśaṅka

Deva

NeuterSingularDualPlural
Nominativevacanāśaṅkam vacanāśaṅke vacanāśaṅkāni
Vocativevacanāśaṅka vacanāśaṅke vacanāśaṅkāni
Accusativevacanāśaṅkam vacanāśaṅke vacanāśaṅkāni
Instrumentalvacanāśaṅkena vacanāśaṅkābhyām vacanāśaṅkaiḥ
Dativevacanāśaṅkāya vacanāśaṅkābhyām vacanāśaṅkebhyaḥ
Ablativevacanāśaṅkāt vacanāśaṅkābhyām vacanāśaṅkebhyaḥ
Genitivevacanāśaṅkasya vacanāśaṅkayoḥ vacanāśaṅkānām
Locativevacanāśaṅke vacanāśaṅkayoḥ vacanāśaṅkeṣu

Compound vacanāśaṅka -

Adverb -vacanāśaṅkam -vacanāśaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria