Declension table of vacana

Deva

NeuterSingularDualPlural
Nominativevacanam vacane vacanāni
Vocativevacana vacane vacanāni
Accusativevacanam vacane vacanāni
Instrumentalvacanena vacanābhyām vacanaiḥ
Dativevacanāya vacanābhyām vacanebhyaḥ
Ablativevacanāt vacanābhyām vacanebhyaḥ
Genitivevacanasya vacanayoḥ vacanānām
Locativevacane vacanayoḥ vacaneṣu

Compound vacana -

Adverb -vacanam -vacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria