Declension table of vaca

Deva

NeuterSingularDualPlural
Nominativevacam vace vacāni
Vocativevaca vace vacāni
Accusativevacam vace vacāni
Instrumentalvacena vacābhyām vacaiḥ
Dativevacāya vacābhyām vacebhyaḥ
Ablativevacāt vacābhyām vacebhyaḥ
Genitivevacasya vacayoḥ vacānām
Locativevace vacayoḥ vaceṣu

Compound vaca -

Adverb -vacam -vacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria