Declension table of vaṇija

Deva

NeuterSingularDualPlural
Nominativevaṇijam vaṇije vaṇijāni
Vocativevaṇija vaṇije vaṇijāni
Accusativevaṇijam vaṇije vaṇijāni
Instrumentalvaṇijena vaṇijābhyām vaṇijaiḥ
Dativevaṇijāya vaṇijābhyām vaṇijebhyaḥ
Ablativevaṇijāt vaṇijābhyām vaṇijebhyaḥ
Genitivevaṇijasya vaṇijayoḥ vaṇijānām
Locativevaṇije vaṇijayoḥ vaṇijeṣu

Compound vaṇija -

Adverb -vaṇijam -vaṇijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria