Declension table of vaṇḍa

Deva

NeuterSingularDualPlural
Nominativevaṇḍam vaṇḍe vaṇḍāni
Vocativevaṇḍa vaṇḍe vaṇḍāni
Accusativevaṇḍam vaṇḍe vaṇḍāni
Instrumentalvaṇḍena vaṇḍābhyām vaṇḍaiḥ
Dativevaṇḍāya vaṇḍābhyām vaṇḍebhyaḥ
Ablativevaṇḍāt vaṇḍābhyām vaṇḍebhyaḥ
Genitivevaṇḍasya vaṇḍayoḥ vaṇḍānām
Locativevaṇḍe vaṇḍayoḥ vaṇḍeṣu

Compound vaṇḍa -

Adverb -vaṇḍam -vaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria