Declension table of vaṇḍa

Deva

MasculineSingularDualPlural
Nominativevaṇḍaḥ vaṇḍau vaṇḍāḥ
Vocativevaṇḍa vaṇḍau vaṇḍāḥ
Accusativevaṇḍam vaṇḍau vaṇḍān
Instrumentalvaṇḍena vaṇḍābhyām vaṇḍaiḥ vaṇḍebhiḥ
Dativevaṇḍāya vaṇḍābhyām vaṇḍebhyaḥ
Ablativevaṇḍāt vaṇḍābhyām vaṇḍebhyaḥ
Genitivevaṇḍasya vaṇḍayoḥ vaṇḍānām
Locativevaṇḍe vaṇḍayoḥ vaṇḍeṣu

Compound vaṇḍa -

Adverb -vaṇḍam -vaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria