Declension table of vaṃśin

Deva

MasculineSingularDualPlural
Nominativevaṃśī vaṃśinau vaṃśinaḥ
Vocativevaṃśin vaṃśinau vaṃśinaḥ
Accusativevaṃśinam vaṃśinau vaṃśinaḥ
Instrumentalvaṃśinā vaṃśibhyām vaṃśibhiḥ
Dativevaṃśine vaṃśibhyām vaṃśibhyaḥ
Ablativevaṃśinaḥ vaṃśibhyām vaṃśibhyaḥ
Genitivevaṃśinaḥ vaṃśinoḥ vaṃśinām
Locativevaṃśini vaṃśinoḥ vaṃśiṣu

Compound vaṃśi -

Adverb -vaṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria