Declension table of vaṃśastha

Deva

MasculineSingularDualPlural
Nominativevaṃśasthaḥ vaṃśasthau vaṃśasthāḥ
Vocativevaṃśastha vaṃśasthau vaṃśasthāḥ
Accusativevaṃśastham vaṃśasthau vaṃśasthān
Instrumentalvaṃśasthena vaṃśasthābhyām vaṃśasthaiḥ vaṃśasthebhiḥ
Dativevaṃśasthāya vaṃśasthābhyām vaṃśasthebhyaḥ
Ablativevaṃśasthāt vaṃśasthābhyām vaṃśasthebhyaḥ
Genitivevaṃśasthasya vaṃśasthayoḥ vaṃśasthānām
Locativevaṃśasthe vaṃśasthayoḥ vaṃśastheṣu

Compound vaṃśastha -

Adverb -vaṃśastham -vaṃśasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria