Declension table of vaṃśabrāhmaṇa

Deva

MasculineSingularDualPlural
Nominativevaṃśabrāhmaṇaḥ vaṃśabrāhmaṇau vaṃśabrāhmaṇāḥ
Vocativevaṃśabrāhmaṇa vaṃśabrāhmaṇau vaṃśabrāhmaṇāḥ
Accusativevaṃśabrāhmaṇam vaṃśabrāhmaṇau vaṃśabrāhmaṇān
Instrumentalvaṃśabrāhmaṇena vaṃśabrāhmaṇābhyām vaṃśabrāhmaṇaiḥ vaṃśabrāhmaṇebhiḥ
Dativevaṃśabrāhmaṇāya vaṃśabrāhmaṇābhyām vaṃśabrāhmaṇebhyaḥ
Ablativevaṃśabrāhmaṇāt vaṃśabrāhmaṇābhyām vaṃśabrāhmaṇebhyaḥ
Genitivevaṃśabrāhmaṇasya vaṃśabrāhmaṇayoḥ vaṃśabrāhmaṇānām
Locativevaṃśabrāhmaṇe vaṃśabrāhmaṇayoḥ vaṃśabrāhmaṇeṣu

Compound vaṃśabrāhmaṇa -

Adverb -vaṃśabrāhmaṇam -vaṃśabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria