Declension table of vaṃśāṅkura

Deva

MasculineSingularDualPlural
Nominativevaṃśāṅkuraḥ vaṃśāṅkurau vaṃśāṅkurāḥ
Vocativevaṃśāṅkura vaṃśāṅkurau vaṃśāṅkurāḥ
Accusativevaṃśāṅkuram vaṃśāṅkurau vaṃśāṅkurān
Instrumentalvaṃśāṅkureṇa vaṃśāṅkurābhyām vaṃśāṅkuraiḥ vaṃśāṅkurebhiḥ
Dativevaṃśāṅkurāya vaṃśāṅkurābhyām vaṃśāṅkurebhyaḥ
Ablativevaṃśāṅkurāt vaṃśāṅkurābhyām vaṃśāṅkurebhyaḥ
Genitivevaṃśāṅkurasya vaṃśāṅkurayoḥ vaṃśāṅkurāṇām
Locativevaṃśāṅkure vaṃśāṅkurayoḥ vaṃśāṅkureṣu

Compound vaṃśāṅkura -

Adverb -vaṃśāṅkuram -vaṃśāṅkurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria